वांछित मन्त्र चुनें

मा नो॑ दे॒वानां॒ विश॑: प्रस्ना॒तीरि॑वो॒स्राः । कृ॒शं न हा॑सु॒रघ्न्या॑: ॥

अंग्रेज़ी लिप्यंतरण

mā no devānāṁ viśaḥ prasnātīr ivosrāḥ | kṛśaṁ na hāsur aghnyāḥ ||

पद पाठ

मा । नः । दे॒वाना॑म् । विशः॑ । प्र॒स्ना॒तीःऽइ॑व । उ॒स्राः । कृ॒शम् । न । हा॒सुः॒ । अघ्न्याः॑ ॥ ८.७५.८

ऋग्वेद » मण्डल:8» सूक्त:75» मन्त्र:8 | अष्टक:6» अध्याय:5» वर्ग:25» मन्त्र:3 | मण्डल:8» अनुवाक:8» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे विद्वद्गण ! (सहूतिभिः) समान प्रार्थनाओं से (तम्) उस ईश्वर को (आनमस्व) नमस्कार करो (यथा) जैसे (ऋभवः) रथकार (नेमिम्) रथ का सत्कार करते हैं, तद्वत्। (अङ्गिरः) हे अङ्गों का रसप्रद (यज्ञम्) शुभकर्म (नेदीयः) हम लोगों के निकट कीजिये ॥५॥
भावार्थभाषाः - सदा ईश्वर से प्रार्थना करनी चाहिये, जिससे हम लोग शुभकर्म में सदा प्रवृत्त रहें ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे विद्वन् ! सहूतिभिः=समानप्रार्थनाभिः। तं+आनमस्व= नमस्कारं कुरु। यथा ऋभवः=रथकाराः। नेमिम्= नमस्कुर्वन्ति। हे अङ्गिरः=अङ्गानां रस ! यज्ञम्+नेदीयः= अन्तिकतमं कुरु ॥५॥